Declension table of ?ābhiplavika

Deva

MasculineSingularDualPlural
Nominativeābhiplavikaḥ ābhiplavikau ābhiplavikāḥ
Vocativeābhiplavika ābhiplavikau ābhiplavikāḥ
Accusativeābhiplavikam ābhiplavikau ābhiplavikān
Instrumentalābhiplavikena ābhiplavikābhyām ābhiplavikaiḥ ābhiplavikebhiḥ
Dativeābhiplavikāya ābhiplavikābhyām ābhiplavikebhyaḥ
Ablativeābhiplavikāt ābhiplavikābhyām ābhiplavikebhyaḥ
Genitiveābhiplavikasya ābhiplavikayoḥ ābhiplavikānām
Locativeābhiplavike ābhiplavikayoḥ ābhiplavikeṣu

Compound ābhiplavika -

Adverb -ābhiplavikam -ābhiplavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria