Declension table of ?ābhimānika

Deva

NeuterSingularDualPlural
Nominativeābhimānikam ābhimānike ābhimānikāni
Vocativeābhimānika ābhimānike ābhimānikāni
Accusativeābhimānikam ābhimānike ābhimānikāni
Instrumentalābhimānikena ābhimānikābhyām ābhimānikaiḥ
Dativeābhimānikāya ābhimānikābhyām ābhimānikebhyaḥ
Ablativeābhimānikāt ābhimānikābhyām ābhimānikebhyaḥ
Genitiveābhimānikasya ābhimānikayoḥ ābhimānikānām
Locativeābhimānike ābhimānikayoḥ ābhimānikeṣu

Compound ābhimānika -

Adverb -ābhimānikam -ābhimānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria