Declension table of ?ābhīrapallī

Deva

FeminineSingularDualPlural
Nominativeābhīrapallī ābhīrapallyau ābhīrapallyaḥ
Vocativeābhīrapalli ābhīrapallyau ābhīrapallyaḥ
Accusativeābhīrapallīm ābhīrapallyau ābhīrapallīḥ
Instrumentalābhīrapallyā ābhīrapallībhyām ābhīrapallībhiḥ
Dativeābhīrapallyai ābhīrapallībhyām ābhīrapallībhyaḥ
Ablativeābhīrapallyāḥ ābhīrapallībhyām ābhīrapallībhyaḥ
Genitiveābhīrapallyāḥ ābhīrapallyoḥ ābhīrapallīnām
Locativeābhīrapallyām ābhīrapallyoḥ ābhīrapallīṣu

Compound ābhīrapalli - ābhīrapallī -

Adverb -ābhīrapalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria