Declension table of ābhīra

Deva

NeuterSingularDualPlural
Nominativeābhīram ābhīre ābhīrāṇi
Vocativeābhīra ābhīre ābhīrāṇi
Accusativeābhīram ābhīre ābhīrāṇi
Instrumentalābhīreṇa ābhīrābhyām ābhīraiḥ
Dativeābhīrāya ābhīrābhyām ābhīrebhyaḥ
Ablativeābhīrāt ābhīrābhyām ābhīrebhyaḥ
Genitiveābhīrasya ābhīrayoḥ ābhīrāṇām
Locativeābhīre ābhīrayoḥ ābhīreṣu

Compound ābhīra -

Adverb -ābhīram -ābhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria