Declension table of ?ābhīka

Deva

NeuterSingularDualPlural
Nominativeābhīkam ābhīke ābhīkāni
Vocativeābhīka ābhīke ābhīkāni
Accusativeābhīkam ābhīke ābhīkāni
Instrumentalābhīkena ābhīkābhyām ābhīkaiḥ
Dativeābhīkāya ābhīkābhyām ābhīkebhyaḥ
Ablativeābhīkāt ābhīkābhyām ābhīkebhyaḥ
Genitiveābhīkasya ābhīkayoḥ ābhīkānām
Locativeābhīke ābhīkayoḥ ābhīkeṣu

Compound ābhīka -

Adverb -ābhīkam -ābhīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria