Declension table of ābhīkṣṇya

Deva

NeuterSingularDualPlural
Nominativeābhīkṣṇyam ābhīkṣṇye ābhīkṣṇyāni
Vocativeābhīkṣṇya ābhīkṣṇye ābhīkṣṇyāni
Accusativeābhīkṣṇyam ābhīkṣṇye ābhīkṣṇyāni
Instrumentalābhīkṣṇyena ābhīkṣṇyābhyām ābhīkṣṇyaiḥ
Dativeābhīkṣṇyāya ābhīkṣṇyābhyām ābhīkṣṇyebhyaḥ
Ablativeābhīkṣṇyāt ābhīkṣṇyābhyām ābhīkṣṇyebhyaḥ
Genitiveābhīkṣṇyasya ābhīkṣṇyayoḥ ābhīkṣṇyānām
Locativeābhīkṣṇye ābhīkṣṇyayoḥ ābhīkṣṇyeṣu

Compound ābhīkṣṇya -

Adverb -ābhīkṣṇyam -ābhīkṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria