Declension table of ?ābhicārikī

Deva

FeminineSingularDualPlural
Nominativeābhicārikī ābhicārikyau ābhicārikyaḥ
Vocativeābhicāriki ābhicārikyau ābhicārikyaḥ
Accusativeābhicārikīm ābhicārikyau ābhicārikīḥ
Instrumentalābhicārikyā ābhicārikībhyām ābhicārikībhiḥ
Dativeābhicārikyai ābhicārikībhyām ābhicārikībhyaḥ
Ablativeābhicārikyāḥ ābhicārikībhyām ābhicārikībhyaḥ
Genitiveābhicārikyāḥ ābhicārikyoḥ ābhicārikīṇām
Locativeābhicārikyām ābhicārikyoḥ ābhicārikīṣu

Compound ābhicāriki - ābhicārikī -

Adverb -ābhicāriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria