Declension table of ?ābhiṣecanika

Deva

NeuterSingularDualPlural
Nominativeābhiṣecanikam ābhiṣecanike ābhiṣecanikāni
Vocativeābhiṣecanika ābhiṣecanike ābhiṣecanikāni
Accusativeābhiṣecanikam ābhiṣecanike ābhiṣecanikāni
Instrumentalābhiṣecanikena ābhiṣecanikābhyām ābhiṣecanikaiḥ
Dativeābhiṣecanikāya ābhiṣecanikābhyām ābhiṣecanikebhyaḥ
Ablativeābhiṣecanikāt ābhiṣecanikābhyām ābhiṣecanikebhyaḥ
Genitiveābhiṣecanikasya ābhiṣecanikayoḥ ābhiṣecanikānām
Locativeābhiṣecanike ābhiṣecanikayoḥ ābhiṣecanikeṣu

Compound ābhiṣecanika -

Adverb -ābhiṣecanikam -ābhiṣecanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria