Declension table of ?ābhayajātya

Deva

NeuterSingularDualPlural
Nominativeābhayajātyam ābhayajātye ābhayajātyāni
Vocativeābhayajātya ābhayajātye ābhayajātyāni
Accusativeābhayajātyam ābhayajātye ābhayajātyāni
Instrumentalābhayajātyena ābhayajātyābhyām ābhayajātyaiḥ
Dativeābhayajātyāya ābhayajātyābhyām ābhayajātyebhyaḥ
Ablativeābhayajātyāt ābhayajātyābhyām ābhayajātyebhyaḥ
Genitiveābhayajātyasya ābhayajātyayoḥ ābhayajātyānām
Locativeābhayajātye ābhayajātyayoḥ ābhayajātyeṣu

Compound ābhayajātya -

Adverb -ābhayajātyam -ābhayajātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria