Declension table of ?ābhajanīyā

Deva

FeminineSingularDualPlural
Nominativeābhajanīyā ābhajanīye ābhajanīyāḥ
Vocativeābhajanīye ābhajanīye ābhajanīyāḥ
Accusativeābhajanīyām ābhajanīye ābhajanīyāḥ
Instrumentalābhajanīyayā ābhajanīyābhyām ābhajanīyābhiḥ
Dativeābhajanīyāyai ābhajanīyābhyām ābhajanīyābhyaḥ
Ablativeābhajanīyāyāḥ ābhajanīyābhyām ābhajanīyābhyaḥ
Genitiveābhajanīyāyāḥ ābhajanīyayoḥ ābhajanīyānām
Locativeābhajanīyāyām ābhajanīyayoḥ ābhajanīyāsu

Adverb -ābhajanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria