Declension table of ?ābhajanīya

Deva

NeuterSingularDualPlural
Nominativeābhajanīyam ābhajanīye ābhajanīyāni
Vocativeābhajanīya ābhajanīye ābhajanīyāni
Accusativeābhajanīyam ābhajanīye ābhajanīyāni
Instrumentalābhajanīyena ābhajanīyābhyām ābhajanīyaiḥ
Dativeābhajanīyāya ābhajanīyābhyām ābhajanīyebhyaḥ
Ablativeābhajanīyāt ābhajanīyābhyām ābhajanīyebhyaḥ
Genitiveābhajanīyasya ābhajanīyayoḥ ābhajanīyānām
Locativeābhajanīye ābhajanīyayoḥ ābhajanīyeṣu

Compound ābhajanīya -

Adverb -ābhajanīyam -ābhajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria