Declension table of ?ābhāsura

Deva

NeuterSingularDualPlural
Nominativeābhāsuram ābhāsure ābhāsurāṇi
Vocativeābhāsura ābhāsure ābhāsurāṇi
Accusativeābhāsuram ābhāsure ābhāsurāṇi
Instrumentalābhāsureṇa ābhāsurābhyām ābhāsuraiḥ
Dativeābhāsurāya ābhāsurābhyām ābhāsurebhyaḥ
Ablativeābhāsurāt ābhāsurābhyām ābhāsurebhyaḥ
Genitiveābhāsurasya ābhāsurayoḥ ābhāsurāṇām
Locativeābhāsure ābhāsurayoḥ ābhāsureṣu

Compound ābhāsura -

Adverb -ābhāsuram -ābhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria