Declension table of ?ābhāṣyā

Deva

FeminineSingularDualPlural
Nominativeābhāṣyā ābhāṣye ābhāṣyāḥ
Vocativeābhāṣye ābhāṣye ābhāṣyāḥ
Accusativeābhāṣyām ābhāṣye ābhāṣyāḥ
Instrumentalābhāṣyayā ābhāṣyābhyām ābhāṣyābhiḥ
Dativeābhāṣyāyai ābhāṣyābhyām ābhāṣyābhyaḥ
Ablativeābhāṣyāyāḥ ābhāṣyābhyām ābhāṣyābhyaḥ
Genitiveābhāṣyāyāḥ ābhāṣyayoḥ ābhāṣyāṇām
Locativeābhāṣyāyām ābhāṣyayoḥ ābhāṣyāsu

Adverb -ābhāṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria