Declension table of ?ābhṛtātmanā

Deva

FeminineSingularDualPlural
Nominativeābhṛtātmanā ābhṛtātmane ābhṛtātmanāḥ
Vocativeābhṛtātmane ābhṛtātmane ābhṛtātmanāḥ
Accusativeābhṛtātmanām ābhṛtātmane ābhṛtātmanāḥ
Instrumentalābhṛtātmanayā ābhṛtātmanābhyām ābhṛtātmanābhiḥ
Dativeābhṛtātmanāyai ābhṛtātmanābhyām ābhṛtātmanābhyaḥ
Ablativeābhṛtātmanāyāḥ ābhṛtātmanābhyām ābhṛtātmanābhyaḥ
Genitiveābhṛtātmanāyāḥ ābhṛtātmanayoḥ ābhṛtātmanānām
Locativeābhṛtātmanāyām ābhṛtātmanayoḥ ābhṛtātmanāsu

Adverb -ābhṛtātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria