Declension table of ?ābhṛtātman

Deva

MasculineSingularDualPlural
Nominativeābhṛtātmā ābhṛtātmānau ābhṛtātmānaḥ
Vocativeābhṛtātman ābhṛtātmānau ābhṛtātmānaḥ
Accusativeābhṛtātmānam ābhṛtātmānau ābhṛtātmanaḥ
Instrumentalābhṛtātmanā ābhṛtātmabhyām ābhṛtātmabhiḥ
Dativeābhṛtātmane ābhṛtātmabhyām ābhṛtātmabhyaḥ
Ablativeābhṛtātmanaḥ ābhṛtātmabhyām ābhṛtātmabhyaḥ
Genitiveābhṛtātmanaḥ ābhṛtātmanoḥ ābhṛtātmanām
Locativeābhṛtātmani ābhṛtātmanoḥ ābhṛtātmasu

Compound ābhṛtātma -

Adverb -ābhṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria