Declension table of ?āṭṇāra

Deva

MasculineSingularDualPlural
Nominativeāṭṇāraḥ āṭṇārau āṭṇārāḥ
Vocativeāṭṇāra āṭṇārau āṭṇārāḥ
Accusativeāṭṇāram āṭṇārau āṭṇārān
Instrumentalāṭṇāreṇa āṭṇārābhyām āṭṇāraiḥ āṭṇārebhiḥ
Dativeāṭṇārāya āṭṇārābhyām āṭṇārebhyaḥ
Ablativeāṭṇārāt āṭṇārābhyām āṭṇārebhyaḥ
Genitiveāṭṇārasya āṭṇārayoḥ āṭṇārāṇām
Locativeāṭṇāre āṭṇārayoḥ āṭṇāreṣu

Compound āṭṇāra -

Adverb -āṭṇāram -āṭṇārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria