Declension table of ?āṇīveya

Deva

MasculineSingularDualPlural
Nominativeāṇīveyaḥ āṇīveyau āṇīveyāḥ
Vocativeāṇīveya āṇīveyau āṇīveyāḥ
Accusativeāṇīveyam āṇīveyau āṇīveyān
Instrumentalāṇīveyena āṇīveyābhyām āṇīveyaiḥ āṇīveyebhiḥ
Dativeāṇīveyāya āṇīveyābhyām āṇīveyebhyaḥ
Ablativeāṇīveyāt āṇīveyābhyām āṇīveyebhyaḥ
Genitiveāṇīveyasya āṇīveyayoḥ āṇīveyānām
Locativeāṇīveye āṇīveyayoḥ āṇīveyeṣu

Compound āṇīveya -

Adverb -āṇīveyam -āṇīveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria