Declension table of ?āṇḍakośā

Deva

FeminineSingularDualPlural
Nominativeāṇḍakośā āṇḍakośe āṇḍakośāḥ
Vocativeāṇḍakośe āṇḍakośe āṇḍakośāḥ
Accusativeāṇḍakośām āṇḍakośe āṇḍakośāḥ
Instrumentalāṇḍakośayā āṇḍakośābhyām āṇḍakośābhiḥ
Dativeāṇḍakośāyai āṇḍakośābhyām āṇḍakośābhyaḥ
Ablativeāṇḍakośāyāḥ āṇḍakośābhyām āṇḍakośābhyaḥ
Genitiveāṇḍakośāyāḥ āṇḍakośayoḥ āṇḍakośānām
Locativeāṇḍakośāyām āṇḍakośayoḥ āṇḍakośāsu

Adverb -āṇḍakośam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria