Declension table of ?āṇḍa

Deva

MasculineSingularDualPlural
Nominativeāṇḍaḥ āṇḍau āṇḍāḥ
Vocativeāṇḍa āṇḍau āṇḍāḥ
Accusativeāṇḍam āṇḍau āṇḍān
Instrumentalāṇḍena āṇḍābhyām āṇḍaiḥ āṇḍebhiḥ
Dativeāṇḍāya āṇḍābhyām āṇḍebhyaḥ
Ablativeāṇḍāt āṇḍābhyām āṇḍebhyaḥ
Genitiveāṇḍasya āṇḍayoḥ āṇḍānām
Locativeāṇḍe āṇḍayoḥ āṇḍeṣu

Compound āṇḍa -

Adverb -āṇḍam -āṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria