Declension table of ?āḍvālana

Deva

NeuterSingularDualPlural
Nominativeāḍvālanam āḍvālane āḍvālanāni
Vocativeāḍvālana āḍvālane āḍvālanāni
Accusativeāḍvālanam āḍvālane āḍvālanāni
Instrumentalāḍvālanena āḍvālanābhyām āḍvālanaiḥ
Dativeāḍvālanāya āḍvālanābhyām āḍvālanebhyaḥ
Ablativeāḍvālanāt āḍvālanābhyām āḍvālanebhyaḥ
Genitiveāḍvālanasya āḍvālanayoḥ āḍvālanānām
Locativeāḍvālane āḍvālanayoḥ āḍvālaneṣu

Compound āḍvālana -

Adverb -āḍvālanam -āḍvālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria