Declension table of ?āḍhyapūrva

Deva

MasculineSingularDualPlural
Nominativeāḍhyapūrvaḥ āḍhyapūrvau āḍhyapūrvāḥ
Vocativeāḍhyapūrva āḍhyapūrvau āḍhyapūrvāḥ
Accusativeāḍhyapūrvam āḍhyapūrvau āḍhyapūrvān
Instrumentalāḍhyapūrveṇa āḍhyapūrvābhyām āḍhyapūrvaiḥ āḍhyapūrvebhiḥ
Dativeāḍhyapūrvāya āḍhyapūrvābhyām āḍhyapūrvebhyaḥ
Ablativeāḍhyapūrvāt āḍhyapūrvābhyām āḍhyapūrvebhyaḥ
Genitiveāḍhyapūrvasya āḍhyapūrvayoḥ āḍhyapūrvāṇām
Locativeāḍhyapūrve āḍhyapūrvayoḥ āḍhyapūrveṣu

Compound āḍhyapūrva -

Adverb -āḍhyapūrvam -āḍhyapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria