Declension table of ?āḍhyambhaviṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeāḍhyambhaviṣṇu_ā āḍhyambhaviṣṇu_e āḍhyambhaviṣṇu_āḥ
Vocativeāḍhyambhaviṣṇu_e āḍhyambhaviṣṇu_e āḍhyambhaviṣṇu_āḥ
Accusativeāḍhyambhaviṣṇu_ām āḍhyambhaviṣṇu_e āḍhyambhaviṣṇu_āḥ
Instrumentalāḍhyambhaviṣṇu_ayā āḍhyambhaviṣṇu_ābhyām āḍhyambhaviṣṇu_ābhiḥ
Dativeāḍhyambhaviṣṇu_āyai āḍhyambhaviṣṇu_ābhyām āḍhyambhaviṣṇu_ābhyaḥ
Ablativeāḍhyambhaviṣṇu_āyāḥ āḍhyambhaviṣṇu_ābhyām āḍhyambhaviṣṇu_ābhyaḥ
Genitiveāḍhyambhaviṣṇu_āyāḥ āḍhyambhaviṣṇu_ayoḥ āḍhyambhaviṣṇu_ānām
Locativeāḍhyambhaviṣṇu_āyām āḍhyambhaviṣṇu_ayoḥ āḍhyambhaviṣṇu_āsu

Adverb -āḍhyambhaviṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria