Declension table of ?āḍhyambhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativeāḍhyambhaviṣṇu āḍhyambhaviṣṇunī āḍhyambhaviṣṇūni
Vocativeāḍhyambhaviṣṇu āḍhyambhaviṣṇunī āḍhyambhaviṣṇūni
Accusativeāḍhyambhaviṣṇu āḍhyambhaviṣṇunī āḍhyambhaviṣṇūni
Instrumentalāḍhyambhaviṣṇunā āḍhyambhaviṣṇubhyām āḍhyambhaviṣṇubhiḥ
Dativeāḍhyambhaviṣṇune āḍhyambhaviṣṇubhyām āḍhyambhaviṣṇubhyaḥ
Ablativeāḍhyambhaviṣṇunaḥ āḍhyambhaviṣṇubhyām āḍhyambhaviṣṇubhyaḥ
Genitiveāḍhyambhaviṣṇunaḥ āḍhyambhaviṣṇunoḥ āḍhyambhaviṣṇūnām
Locativeāḍhyambhaviṣṇuni āḍhyambhaviṣṇunoḥ āḍhyambhaviṣṇuṣu

Compound āḍhyambhaviṣṇu -

Adverb -āḍhyambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria