Declension table of ?āḍhakika

Deva

NeuterSingularDualPlural
Nominativeāḍhakikam āḍhakike āḍhakikāni
Vocativeāḍhakika āḍhakike āḍhakikāni
Accusativeāḍhakikam āḍhakike āḍhakikāni
Instrumentalāḍhakikena āḍhakikābhyām āḍhakikaiḥ
Dativeāḍhakikāya āḍhakikābhyām āḍhakikebhyaḥ
Ablativeāḍhakikāt āḍhakikābhyām āḍhakikebhyaḥ
Genitiveāḍhakikasya āḍhakikayoḥ āḍhakikānām
Locativeāḍhakike āḍhakikayoḥ āḍhakikeṣu

Compound āḍhakika -

Adverb -āḍhakikam -āḍhakikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria