Declension table of ?āḍambaritā

Deva

FeminineSingularDualPlural
Nominativeāḍambaritā āḍambarite āḍambaritāḥ
Vocativeāḍambarite āḍambarite āḍambaritāḥ
Accusativeāḍambaritām āḍambarite āḍambaritāḥ
Instrumentalāḍambaritayā āḍambaritābhyām āḍambaritābhiḥ
Dativeāḍambaritāyai āḍambaritābhyām āḍambaritābhyaḥ
Ablativeāḍambaritāyāḥ āḍambaritābhyām āḍambaritābhyaḥ
Genitiveāḍambaritāyāḥ āḍambaritayoḥ āḍambaritānām
Locativeāḍambaritāyām āḍambaritayoḥ āḍambaritāsu

Adverb -āḍambaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria