Declension table of ?aṭṭahāsin

Deva

MasculineSingularDualPlural
Nominativeaṭṭahāsī aṭṭahāsinau aṭṭahāsinaḥ
Vocativeaṭṭahāsin aṭṭahāsinau aṭṭahāsinaḥ
Accusativeaṭṭahāsinam aṭṭahāsinau aṭṭahāsinaḥ
Instrumentalaṭṭahāsinā aṭṭahāsibhyām aṭṭahāsibhiḥ
Dativeaṭṭahāsine aṭṭahāsibhyām aṭṭahāsibhyaḥ
Ablativeaṭṭahāsinaḥ aṭṭahāsibhyām aṭṭahāsibhyaḥ
Genitiveaṭṭahāsinaḥ aṭṭahāsinoḥ aṭṭahāsinām
Locativeaṭṭahāsini aṭṭahāsinoḥ aṭṭahāsiṣu

Compound aṭṭahāsi -

Adverb -aṭṭahāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria