Declension table of ?aṣaḍakṣīṇā

Deva

FeminineSingularDualPlural
Nominativeaṣaḍakṣīṇā aṣaḍakṣīṇe aṣaḍakṣīṇāḥ
Vocativeaṣaḍakṣīṇe aṣaḍakṣīṇe aṣaḍakṣīṇāḥ
Accusativeaṣaḍakṣīṇām aṣaḍakṣīṇe aṣaḍakṣīṇāḥ
Instrumentalaṣaḍakṣīṇayā aṣaḍakṣīṇābhyām aṣaḍakṣīṇābhiḥ
Dativeaṣaḍakṣīṇāyai aṣaḍakṣīṇābhyām aṣaḍakṣīṇābhyaḥ
Ablativeaṣaḍakṣīṇāyāḥ aṣaḍakṣīṇābhyām aṣaḍakṣīṇābhyaḥ
Genitiveaṣaḍakṣīṇāyāḥ aṣaḍakṣīṇayoḥ aṣaḍakṣīṇānām
Locativeaṣaḍakṣīṇāyām aṣaḍakṣīṇayoḥ aṣaḍakṣīṇāsu

Adverb -aṣaḍakṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria