Declension table of ?aṣṭrāvin

Deva

MasculineSingularDualPlural
Nominativeaṣṭrāvī aṣṭrāviṇau aṣṭrāviṇaḥ
Vocativeaṣṭrāvin aṣṭrāviṇau aṣṭrāviṇaḥ
Accusativeaṣṭrāviṇam aṣṭrāviṇau aṣṭrāviṇaḥ
Instrumentalaṣṭrāviṇā aṣṭrāvibhyām aṣṭrāvibhiḥ
Dativeaṣṭrāviṇe aṣṭrāvibhyām aṣṭrāvibhyaḥ
Ablativeaṣṭrāviṇaḥ aṣṭrāvibhyām aṣṭrāvibhyaḥ
Genitiveaṣṭrāviṇaḥ aṣṭrāviṇoḥ aṣṭrāviṇām
Locativeaṣṭrāviṇi aṣṭrāviṇoḥ aṣṭrāviṣu

Compound aṣṭrāvi -

Adverb -aṣṭrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria