Declension table of ?aṣṭaśatasāhasra

Deva

MasculineSingularDualPlural
Nominativeaṣṭaśatasāhasraḥ aṣṭaśatasāhasrau aṣṭaśatasāhasrāḥ
Vocativeaṣṭaśatasāhasra aṣṭaśatasāhasrau aṣṭaśatasāhasrāḥ
Accusativeaṣṭaśatasāhasram aṣṭaśatasāhasrau aṣṭaśatasāhasrān
Instrumentalaṣṭaśatasāhasreṇa aṣṭaśatasāhasrābhyām aṣṭaśatasāhasraiḥ aṣṭaśatasāhasrebhiḥ
Dativeaṣṭaśatasāhasrāya aṣṭaśatasāhasrābhyām aṣṭaśatasāhasrebhyaḥ
Ablativeaṣṭaśatasāhasrāt aṣṭaśatasāhasrābhyām aṣṭaśatasāhasrebhyaḥ
Genitiveaṣṭaśatasāhasrasya aṣṭaśatasāhasrayoḥ aṣṭaśatasāhasrāṇām
Locativeaṣṭaśatasāhasre aṣṭaśatasāhasrayoḥ aṣṭaśatasāhasreṣu

Compound aṣṭaśatasāhasra -

Adverb -aṣṭaśatasāhasram -aṣṭaśatasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria