Declension table of ?aṣṭavārṣika

Deva

NeuterSingularDualPlural
Nominativeaṣṭavārṣikam aṣṭavārṣike aṣṭavārṣikāṇi
Vocativeaṣṭavārṣika aṣṭavārṣike aṣṭavārṣikāṇi
Accusativeaṣṭavārṣikam aṣṭavārṣike aṣṭavārṣikāṇi
Instrumentalaṣṭavārṣikeṇa aṣṭavārṣikābhyām aṣṭavārṣikaiḥ
Dativeaṣṭavārṣikāya aṣṭavārṣikābhyām aṣṭavārṣikebhyaḥ
Ablativeaṣṭavārṣikāt aṣṭavārṣikābhyām aṣṭavārṣikebhyaḥ
Genitiveaṣṭavārṣikasya aṣṭavārṣikayoḥ aṣṭavārṣikāṇām
Locativeaṣṭavārṣike aṣṭavārṣikayoḥ aṣṭavārṣikeṣu

Compound aṣṭavārṣika -

Adverb -aṣṭavārṣikam -aṣṭavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria