Declension table of ?aṣṭataya

Deva

NeuterSingularDualPlural
Nominativeaṣṭatayam aṣṭataye aṣṭatayāni
Vocativeaṣṭataya aṣṭataye aṣṭatayāni
Accusativeaṣṭatayam aṣṭataye aṣṭatayāni
Instrumentalaṣṭatayena aṣṭatayābhyām aṣṭatayaiḥ
Dativeaṣṭatayāya aṣṭatayābhyām aṣṭatayebhyaḥ
Ablativeaṣṭatayāt aṣṭatayābhyām aṣṭatayebhyaḥ
Genitiveaṣṭatayasya aṣṭatayayoḥ aṣṭatayānām
Locativeaṣṭataye aṣṭatayayoḥ aṣṭatayeṣu

Compound aṣṭataya -

Adverb -aṣṭatayam -aṣṭatayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria