Declension table of ?aṣṭaratna

Deva

NeuterSingularDualPlural
Nominativeaṣṭaratnam aṣṭaratne aṣṭaratnāni
Vocativeaṣṭaratna aṣṭaratne aṣṭaratnāni
Accusativeaṣṭaratnam aṣṭaratne aṣṭaratnāni
Instrumentalaṣṭaratnena aṣṭaratnābhyām aṣṭaratnaiḥ
Dativeaṣṭaratnāya aṣṭaratnābhyām aṣṭaratnebhyaḥ
Ablativeaṣṭaratnāt aṣṭaratnābhyām aṣṭaratnebhyaḥ
Genitiveaṣṭaratnasya aṣṭaratnayoḥ aṣṭaratnānām
Locativeaṣṭaratne aṣṭaratnayoḥ aṣṭaratneṣu

Compound aṣṭaratna -

Adverb -aṣṭaratnam -aṣṭaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria