Declension table of ?aṣṭapuruṣa

Deva

MasculineSingularDualPlural
Nominativeaṣṭapuruṣaḥ aṣṭapuruṣau aṣṭapuruṣāḥ
Vocativeaṣṭapuruṣa aṣṭapuruṣau aṣṭapuruṣāḥ
Accusativeaṣṭapuruṣam aṣṭapuruṣau aṣṭapuruṣān
Instrumentalaṣṭapuruṣeṇa aṣṭapuruṣābhyām aṣṭapuruṣaiḥ aṣṭapuruṣebhiḥ
Dativeaṣṭapuruṣāya aṣṭapuruṣābhyām aṣṭapuruṣebhyaḥ
Ablativeaṣṭapuruṣāt aṣṭapuruṣābhyām aṣṭapuruṣebhyaḥ
Genitiveaṣṭapuruṣasya aṣṭapuruṣayoḥ aṣṭapuruṣāṇām
Locativeaṣṭapuruṣe aṣṭapuruṣayoḥ aṣṭapuruṣeṣu

Compound aṣṭapuruṣa -

Adverb -aṣṭapuruṣam -aṣṭapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria