Declension table of ?aṣṭanavatā

Deva

FeminineSingularDualPlural
Nominativeaṣṭanavatā aṣṭanavate aṣṭanavatāḥ
Vocativeaṣṭanavate aṣṭanavate aṣṭanavatāḥ
Accusativeaṣṭanavatām aṣṭanavate aṣṭanavatāḥ
Instrumentalaṣṭanavatayā aṣṭanavatābhyām aṣṭanavatābhiḥ
Dativeaṣṭanavatāyai aṣṭanavatābhyām aṣṭanavatābhyaḥ
Ablativeaṣṭanavatāyāḥ aṣṭanavatābhyām aṣṭanavatābhyaḥ
Genitiveaṣṭanavatāyāḥ aṣṭanavatayoḥ aṣṭanavatānām
Locativeaṣṭanavatāyām aṣṭanavatayoḥ aṣṭanavatāsu

Adverb -aṣṭanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria