Declension table of ?aṣṭakarmaparibhraṣṭa

Deva

MasculineSingularDualPlural
Nominativeaṣṭakarmaparibhraṣṭaḥ aṣṭakarmaparibhraṣṭau aṣṭakarmaparibhraṣṭāḥ
Vocativeaṣṭakarmaparibhraṣṭa aṣṭakarmaparibhraṣṭau aṣṭakarmaparibhraṣṭāḥ
Accusativeaṣṭakarmaparibhraṣṭam aṣṭakarmaparibhraṣṭau aṣṭakarmaparibhraṣṭān
Instrumentalaṣṭakarmaparibhraṣṭena aṣṭakarmaparibhraṣṭābhyām aṣṭakarmaparibhraṣṭaiḥ aṣṭakarmaparibhraṣṭebhiḥ
Dativeaṣṭakarmaparibhraṣṭāya aṣṭakarmaparibhraṣṭābhyām aṣṭakarmaparibhraṣṭebhyaḥ
Ablativeaṣṭakarmaparibhraṣṭāt aṣṭakarmaparibhraṣṭābhyām aṣṭakarmaparibhraṣṭebhyaḥ
Genitiveaṣṭakarmaparibhraṣṭasya aṣṭakarmaparibhraṣṭayoḥ aṣṭakarmaparibhraṣṭānām
Locativeaṣṭakarmaparibhraṣṭe aṣṭakarmaparibhraṣṭayoḥ aṣṭakarmaparibhraṣṭeṣu

Compound aṣṭakarmaparibhraṣṭa -

Adverb -aṣṭakarmaparibhraṣṭam -aṣṭakarmaparibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria