Declension table of ?aṣṭagṛhīta

Deva

MasculineSingularDualPlural
Nominativeaṣṭagṛhītaḥ aṣṭagṛhītau aṣṭagṛhītāḥ
Vocativeaṣṭagṛhīta aṣṭagṛhītau aṣṭagṛhītāḥ
Accusativeaṣṭagṛhītam aṣṭagṛhītau aṣṭagṛhītān
Instrumentalaṣṭagṛhītena aṣṭagṛhītābhyām aṣṭagṛhītaiḥ aṣṭagṛhītebhiḥ
Dativeaṣṭagṛhītāya aṣṭagṛhītābhyām aṣṭagṛhītebhyaḥ
Ablativeaṣṭagṛhītāt aṣṭagṛhītābhyām aṣṭagṛhītebhyaḥ
Genitiveaṣṭagṛhītasya aṣṭagṛhītayoḥ aṣṭagṛhītānām
Locativeaṣṭagṛhīte aṣṭagṛhītayoḥ aṣṭagṛhīteṣu

Compound aṣṭagṛhīta -

Adverb -aṣṭagṛhītam -aṣṭagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria