Declension table of ?aṣṭāśri

Deva

NeuterSingularDualPlural
Nominativeaṣṭāśri aṣṭāśriṇī aṣṭāśrīṇi
Vocativeaṣṭāśri aṣṭāśriṇī aṣṭāśrīṇi
Accusativeaṣṭāśri aṣṭāśriṇī aṣṭāśrīṇi
Instrumentalaṣṭāśriṇā aṣṭāśribhyām aṣṭāśribhiḥ
Dativeaṣṭāśriṇe aṣṭāśribhyām aṣṭāśribhyaḥ
Ablativeaṣṭāśriṇaḥ aṣṭāśribhyām aṣṭāśribhyaḥ
Genitiveaṣṭāśriṇaḥ aṣṭāśriṇoḥ aṣṭāśrīṇām
Locativeaṣṭāśriṇi aṣṭāśriṇoḥ aṣṭāśriṣu

Compound aṣṭāśri -

Adverb -aṣṭāśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria