Declension table of ?aṣṭāśri

Deva

MasculineSingularDualPlural
Nominativeaṣṭāśriḥ aṣṭāśrī aṣṭāśrayaḥ
Vocativeaṣṭāśre aṣṭāśrī aṣṭāśrayaḥ
Accusativeaṣṭāśrim aṣṭāśrī aṣṭāśrīn
Instrumentalaṣṭāśriṇā aṣṭāśribhyām aṣṭāśribhiḥ
Dativeaṣṭāśraye aṣṭāśribhyām aṣṭāśribhyaḥ
Ablativeaṣṭāśreḥ aṣṭāśribhyām aṣṭāśribhyaḥ
Genitiveaṣṭāśreḥ aṣṭāśryoḥ aṣṭāśrīṇām
Locativeaṣṭāśrau aṣṭāśryoḥ aṣṭāśriṣu

Compound aṣṭāśri -

Adverb -aṣṭāśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria