Declension table of ?aṣṭāśītiśata

Deva

NeuterSingularDualPlural
Nominativeaṣṭāśītiśatam aṣṭāśītiśate aṣṭāśītiśatāni
Vocativeaṣṭāśītiśata aṣṭāśītiśate aṣṭāśītiśatāni
Accusativeaṣṭāśītiśatam aṣṭāśītiśate aṣṭāśītiśatāni
Instrumentalaṣṭāśītiśatena aṣṭāśītiśatābhyām aṣṭāśītiśataiḥ
Dativeaṣṭāśītiśatāya aṣṭāśītiśatābhyām aṣṭāśītiśatebhyaḥ
Ablativeaṣṭāśītiśatāt aṣṭāśītiśatābhyām aṣṭāśītiśatebhyaḥ
Genitiveaṣṭāśītiśatasya aṣṭāśītiśatayoḥ aṣṭāśītiśatānām
Locativeaṣṭāśītiśate aṣṭāśītiśatayoḥ aṣṭāśītiśateṣu

Compound aṣṭāśītiśata -

Adverb -aṣṭāśītiśatam -aṣṭāśītiśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria