Declension table of ?aṣṭāvandhurā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāvandhurā aṣṭāvandhure aṣṭāvandhurāḥ
Vocativeaṣṭāvandhure aṣṭāvandhure aṣṭāvandhurāḥ
Accusativeaṣṭāvandhurām aṣṭāvandhure aṣṭāvandhurāḥ
Instrumentalaṣṭāvandhurayā aṣṭāvandhurābhyām aṣṭāvandhurābhiḥ
Dativeaṣṭāvandhurāyai aṣṭāvandhurābhyām aṣṭāvandhurābhyaḥ
Ablativeaṣṭāvandhurāyāḥ aṣṭāvandhurābhyām aṣṭāvandhurābhyaḥ
Genitiveaṣṭāvandhurāyāḥ aṣṭāvandhurayoḥ aṣṭāvandhurāṇām
Locativeaṣṭāvandhurāyām aṣṭāvandhurayoḥ aṣṭāvandhurāsu

Adverb -aṣṭāvandhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria