Declension table of ?aṣṭāratni

Deva

MasculineSingularDualPlural
Nominativeaṣṭāratniḥ aṣṭāratnī aṣṭāratnayaḥ
Vocativeaṣṭāratne aṣṭāratnī aṣṭāratnayaḥ
Accusativeaṣṭāratnim aṣṭāratnī aṣṭāratnīn
Instrumentalaṣṭāratninā aṣṭāratnibhyām aṣṭāratnibhiḥ
Dativeaṣṭāratnaye aṣṭāratnibhyām aṣṭāratnibhyaḥ
Ablativeaṣṭāratneḥ aṣṭāratnibhyām aṣṭāratnibhyaḥ
Genitiveaṣṭāratneḥ aṣṭāratnyoḥ aṣṭāratnīnām
Locativeaṣṭāratnau aṣṭāratnyoḥ aṣṭāratniṣu

Compound aṣṭāratni -

Adverb -aṣṭāratni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria