Declension table of ?aṣṭāracakravat

Deva

NeuterSingularDualPlural
Nominativeaṣṭāracakravat aṣṭāracakravantī aṣṭāracakravatī aṣṭāracakravanti
Vocativeaṣṭāracakravat aṣṭāracakravantī aṣṭāracakravatī aṣṭāracakravanti
Accusativeaṣṭāracakravat aṣṭāracakravantī aṣṭāracakravatī aṣṭāracakravanti
Instrumentalaṣṭāracakravatā aṣṭāracakravadbhyām aṣṭāracakravadbhiḥ
Dativeaṣṭāracakravate aṣṭāracakravadbhyām aṣṭāracakravadbhyaḥ
Ablativeaṣṭāracakravataḥ aṣṭāracakravadbhyām aṣṭāracakravadbhyaḥ
Genitiveaṣṭāracakravataḥ aṣṭāracakravatoḥ aṣṭāracakravatām
Locativeaṣṭāracakravati aṣṭāracakravatoḥ aṣṭāracakravatsu

Adverb -aṣṭāracakravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria