Declension table of aṣṭāpada

Deva

NeuterSingularDualPlural
Nominativeaṣṭāpadam aṣṭāpade aṣṭāpadāni
Vocativeaṣṭāpada aṣṭāpade aṣṭāpadāni
Accusativeaṣṭāpadam aṣṭāpade aṣṭāpadāni
Instrumentalaṣṭāpadena aṣṭāpadābhyām aṣṭāpadaiḥ
Dativeaṣṭāpadāya aṣṭāpadābhyām aṣṭāpadebhyaḥ
Ablativeaṣṭāpadāt aṣṭāpadābhyām aṣṭāpadebhyaḥ
Genitiveaṣṭāpadasya aṣṭāpadayoḥ aṣṭāpadānām
Locativeaṣṭāpade aṣṭāpadayoḥ aṣṭāpadeṣu

Compound aṣṭāpada -

Adverb -aṣṭāpadam -aṣṭāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria