Declension table of ?aṣṭākapāla

Deva

MasculineSingularDualPlural
Nominativeaṣṭākapālaḥ aṣṭākapālau aṣṭākapālāḥ
Vocativeaṣṭākapāla aṣṭākapālau aṣṭākapālāḥ
Accusativeaṣṭākapālam aṣṭākapālau aṣṭākapālān
Instrumentalaṣṭākapālena aṣṭākapālābhyām aṣṭākapālaiḥ aṣṭākapālebhiḥ
Dativeaṣṭākapālāya aṣṭākapālābhyām aṣṭākapālebhyaḥ
Ablativeaṣṭākapālāt aṣṭākapālābhyām aṣṭākapālebhyaḥ
Genitiveaṣṭākapālasya aṣṭākapālayoḥ aṣṭākapālānām
Locativeaṣṭākapāle aṣṭākapālayoḥ aṣṭākapāleṣu

Compound aṣṭākapāla -

Adverb -aṣṭākapālam -aṣṭākapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria