Declension table of ?aṣṭāgava

Deva

NeuterSingularDualPlural
Nominativeaṣṭāgavam aṣṭāgave aṣṭāgavāni
Vocativeaṣṭāgava aṣṭāgave aṣṭāgavāni
Accusativeaṣṭāgavam aṣṭāgave aṣṭāgavāni
Instrumentalaṣṭāgavena aṣṭāgavābhyām aṣṭāgavaiḥ
Dativeaṣṭāgavāya aṣṭāgavābhyām aṣṭāgavebhyaḥ
Ablativeaṣṭāgavāt aṣṭāgavābhyām aṣṭāgavebhyaḥ
Genitiveaṣṭāgavasya aṣṭāgavayoḥ aṣṭāgavānām
Locativeaṣṭāgave aṣṭāgavayoḥ aṣṭāgaveṣu

Compound aṣṭāgava -

Adverb -aṣṭāgavam -aṣṭāgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria