Declension table of ?aṣṭāṅgārghya

Deva

NeuterSingularDualPlural
Nominativeaṣṭāṅgārghyam aṣṭāṅgārghye aṣṭāṅgārghyāṇi
Vocativeaṣṭāṅgārghya aṣṭāṅgārghye aṣṭāṅgārghyāṇi
Accusativeaṣṭāṅgārghyam aṣṭāṅgārghye aṣṭāṅgārghyāṇi
Instrumentalaṣṭāṅgārghyeṇa aṣṭāṅgārghyābhyām aṣṭāṅgārghyaiḥ
Dativeaṣṭāṅgārghyāya aṣṭāṅgārghyābhyām aṣṭāṅgārghyebhyaḥ
Ablativeaṣṭāṅgārghyāt aṣṭāṅgārghyābhyām aṣṭāṅgārghyebhyaḥ
Genitiveaṣṭāṅgārghyasya aṣṭāṅgārghyayoḥ aṣṭāṅgārghyāṇām
Locativeaṣṭāṅgārghye aṣṭāṅgārghyayoḥ aṣṭāṅgārghyeṣu

Compound aṣṭāṅgārghya -

Adverb -aṣṭāṅgārghyam -aṣṭāṅgārghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria