Declension table of ?aṣṭādaśavakra

Deva

MasculineSingularDualPlural
Nominativeaṣṭādaśavakraḥ aṣṭādaśavakrau aṣṭādaśavakrāḥ
Vocativeaṣṭādaśavakra aṣṭādaśavakrau aṣṭādaśavakrāḥ
Accusativeaṣṭādaśavakram aṣṭādaśavakrau aṣṭādaśavakrān
Instrumentalaṣṭādaśavakreṇa aṣṭādaśavakrābhyām aṣṭādaśavakraiḥ aṣṭādaśavakrebhiḥ
Dativeaṣṭādaśavakrāya aṣṭādaśavakrābhyām aṣṭādaśavakrebhyaḥ
Ablativeaṣṭādaśavakrāt aṣṭādaśavakrābhyām aṣṭādaśavakrebhyaḥ
Genitiveaṣṭādaśavakrasya aṣṭādaśavakrayoḥ aṣṭādaśavakrāṇām
Locativeaṣṭādaśavakre aṣṭādaśavakrayoḥ aṣṭādaśavakreṣu

Compound aṣṭādaśavakra -

Adverb -aṣṭādaśavakram -aṣṭādaśavakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria