Declension table of ?aṣṭācatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativeaṣṭācatvāriṃśam aṣṭācatvāriṃśe aṣṭācatvāriṃśāni
Vocativeaṣṭācatvāriṃśa aṣṭācatvāriṃśe aṣṭācatvāriṃśāni
Accusativeaṣṭācatvāriṃśam aṣṭācatvāriṃśe aṣṭācatvāriṃśāni
Instrumentalaṣṭācatvāriṃśena aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśaiḥ
Dativeaṣṭācatvāriṃśāya aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśebhyaḥ
Ablativeaṣṭācatvāriṃśāt aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśebhyaḥ
Genitiveaṣṭācatvāriṃśasya aṣṭācatvāriṃśayoḥ aṣṭācatvāriṃśānām
Locativeaṣṭācatvāriṃśe aṣṭācatvāriṃśayoḥ aṣṭācatvāriṃśeṣu

Compound aṣṭācatvāriṃśa -

Adverb -aṣṭācatvāriṃśam -aṣṭācatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria