Declension table of ?aṇuvādinī

Deva

FeminineSingularDualPlural
Nominativeaṇuvādinī aṇuvādinyau aṇuvādinyaḥ
Vocativeaṇuvādini aṇuvādinyau aṇuvādinyaḥ
Accusativeaṇuvādinīm aṇuvādinyau aṇuvādinīḥ
Instrumentalaṇuvādinyā aṇuvādinībhyām aṇuvādinībhiḥ
Dativeaṇuvādinyai aṇuvādinībhyām aṇuvādinībhyaḥ
Ablativeaṇuvādinyāḥ aṇuvādinībhyām aṇuvādinībhyaḥ
Genitiveaṇuvādinyāḥ aṇuvādinyoḥ aṇuvādinīnām
Locativeaṇuvādinyām aṇuvādinyoḥ aṇuvādinīṣu

Compound aṇuvādini - aṇuvādinī -

Adverb -aṇuvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria