Declension table of ?aṇutara

Deva

NeuterSingularDualPlural
Nominativeaṇutaram aṇutare aṇutarāṇi
Vocativeaṇutara aṇutare aṇutarāṇi
Accusativeaṇutaram aṇutare aṇutarāṇi
Instrumentalaṇutareṇa aṇutarābhyām aṇutaraiḥ
Dativeaṇutarāya aṇutarābhyām aṇutarebhyaḥ
Ablativeaṇutarāt aṇutarābhyām aṇutarebhyaḥ
Genitiveaṇutarasya aṇutarayoḥ aṇutarāṇām
Locativeaṇutare aṇutarayoḥ aṇutareṣu

Compound aṇutara -

Adverb -aṇutaram -aṇutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria